Original

अथ वा रुचिरं स्थानमिह ते रुचिरानने ।आविशन्ति हि दुर्गाणि क्षिप्रमद्यैव वानराः ॥ १५ ॥

Segmented

अथ वा रुचिरम् स्थानम् इह ते रुचिर-आनने आविशन्ति हि दुर्गाणि क्षिप्रम् अद्य एव वानराः

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
रुचिरम् रुचिर pos=a,g=n,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
इह इह pos=i
ते त्वद् pos=n,g=,c=6,n=s
रुचिर रुचिर pos=a,comp=y
आनने आनन pos=n,g=f,c=8,n=s
आविशन्ति आविश् pos=v,p=3,n=p,l=lat
हि हि pos=i
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
क्षिप्रम् क्षिप्रम् pos=i
अद्य अद्य pos=i
एव एव pos=i
वानराः वानर pos=n,g=m,c=1,n=p