Original

अभिद्रुतमिदं सर्वं विद्रुतं प्रसृतं बलम् ।अस्मिन्प्लवगशार्दूले हते शक्रसमप्रभे ॥ १३ ॥

Segmented

अभिद्रुतम् इदम् सर्वम् विद्रुतम् प्रसृतम् बलम् अस्मिन् प्लवग-शार्दूले हते शक्र-सम-प्रभे

Analysis

Word Lemma Parse
अभिद्रुतम् अभिद्रु pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
विद्रुतम् विद्रु pos=va,g=n,c=1,n=s,f=part
प्रसृतम् प्रसृ pos=va,g=n,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=1,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
प्लवग प्लवग pos=n,comp=y
शार्दूले शार्दूल pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
शक्र शक्र pos=n,comp=y
सम सम pos=n,comp=y
प्रभे प्रभा pos=n,g=m,c=7,n=s