Original

नोद्विजन्ते नरान्दृष्ट्वा वधस्याकोविदाः शुभाः ।घृतपिण्डोपमान्स्थूलांस्तान्द्विजान्भक्षयिष्यथः ॥ ८ ॥

Segmented

न उद्विजन्ते नरान् दृष्ट्वा वधस्य अकोविदाः शुभाः घृत-पिण्ड-उपमान् स्थूलांस् तान् द्विजान् भक्षयिष्यथः

Analysis

Word Lemma Parse
pos=i
उद्विजन्ते उद्विज् pos=v,p=3,n=p,l=lat
नरान् नर pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
वधस्य वध pos=n,g=m,c=6,n=s
अकोविदाः अकोविद pos=a,g=m,c=1,n=p
शुभाः शुभ pos=a,g=m,c=1,n=p
घृत घृत pos=n,comp=y
पिण्ड पिण्ड pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
स्थूलांस् स्थूल pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
द्विजान् द्विज pos=n,g=m,c=2,n=p
भक्षयिष्यथः भक्षय् pos=v,p=2,n=d,l=lrt