Original

तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव ।वल्गुस्वरा निकूजन्ति पम्पासलिलगोचराः ॥ ७ ॥

Segmented

तत्र हंसाः प्लवाः क्रौञ्चाः कुरराः च एव राघव वल्गु-स्वराः निकूजन्ति पम्पा-सलिल-गोचराः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
हंसाः हंस pos=n,g=m,c=1,n=p
प्लवाः प्लव pos=n,g=m,c=1,n=p
क्रौञ्चाः क्रौञ्च pos=n,g=m,c=1,n=p
कुरराः कुरर pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
राघव राघव pos=n,g=m,c=8,n=s
वल्गु वल्गु pos=a,comp=y
स्वराः स्वर pos=n,g=m,c=1,n=p
निकूजन्ति निकूज् pos=v,p=3,n=p,l=lat
पम्पा पम्पा pos=n,comp=y
सलिल सलिल pos=n,comp=y
गोचराः गोचर pos=n,g=m,c=1,n=p