Original

गम्यतां कार्यसिद्ध्यर्थमिति तावब्रवीच्च सः ।सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा ॥ ३५ ॥

Segmented

गम्यताम् कार्य-सिद्धि-अर्थम् इति ताव् अब्रवीच् च सः सु प्रीतौ ताव् अनुज्ञाप्य कबन्धः प्रस्थितस् तदा

Analysis

Word Lemma Parse
गम्यताम् गम् pos=v,p=3,n=s,l=lot
कार्य कार्य pos=n,comp=y
सिद्धि सिद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इति इति pos=i
ताव् तद् pos=n,g=m,c=2,n=d
अब्रवीच् ब्रू pos=v,p=3,n=s,l=lan
pos=i
सः तद् pos=n,g=m,c=1,n=s
सु सु pos=i
प्रीतौ प्री pos=va,g=m,c=2,n=d,f=part
ताव् तद् pos=n,g=m,c=2,n=d
अनुज्ञाप्य अनुज्ञापय् pos=vi
कबन्धः कबन्ध pos=n,g=m,c=1,n=s
प्रस्थितस् प्रस्था pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i