Original

शयानः पुरुषो राम तस्य शैलस्य मूर्धनि ।यत्स्वप्ने लभते वित्तं तत्प्रबुद्धोऽधिगच्छति ॥ २५ ॥

Segmented

शयानः पुरुषो राम तस्य शैलस्य मूर्धनि यत् स्वप्ने लभते वित्तम् तत् प्रबुद्धो ऽधिगच्छति

Analysis

Word Lemma Parse
शयानः शी pos=va,g=m,c=1,n=s,f=part
पुरुषो पुरुष pos=n,g=m,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शैलस्य शैल pos=n,g=m,c=6,n=s
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
यत् यद् pos=n,g=n,c=2,n=s
स्वप्ने स्वप्न pos=n,g=m,c=7,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
वित्तम् विद् pos=va,g=n,c=2,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
प्रबुद्धो प्रबुध् pos=va,g=m,c=1,n=s,f=part
ऽधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat