Original

लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिः समन्ततः ।चितामादीपयामास सा प्रजज्वाल सर्वतः ॥ २ ॥

Segmented

लक्ष्मणस् तु महा-उल्काभिः ज्वलिताभिः समन्ततः चिताम् आदीपयामास सा प्रजज्वाल सर्वतः

Analysis

Word Lemma Parse
लक्ष्मणस् लक्ष्मण pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
उल्काभिः उल्का pos=n,g=f,c=3,n=p
ज्वलिताभिः ज्वल् pos=va,g=f,c=3,n=p,f=part
समन्ततः समन्ततः pos=i
चिताम् चिता pos=n,g=f,c=2,n=s
आदीपयामास आदीपय् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
सर्वतः सर्वतस् pos=i