Original

स ऋक्षरजसः पुत्रः पम्पामटति शङ्कितः ।भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः ॥ १६ ॥

Segmented

स ऋक्ष-रजसः पुत्रः पम्पाम् अटति शङ्कितः भास्करस्य औरसः पुत्रो वालिना कृत-किल्बिषः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ऋक्ष ऋक्ष pos=n,comp=y
रजसः रजस् pos=n,g=n,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पम्पाम् पम्पा pos=n,g=f,c=2,n=s
अटति अट् pos=v,p=3,n=s,l=lat
शङ्कितः शङ्क् pos=va,g=m,c=1,n=s,f=part
भास्करस्य भास्कर pos=n,g=m,c=6,n=s
औरसः औरस pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
वालिना वालिन् pos=n,g=m,c=3,n=s
कृत कृ pos=va,comp=y,f=part
किल्बिषः किल्बिष pos=n,g=m,c=1,n=s