Original

न च ते सोऽवमन्तव्यः सुग्रीवो वानराधिपः ।कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान् ॥ १४ ॥

Segmented

न च ते सो ऽवमन्तव्यः सुग्रीवो वानर-अधिपः कृतज्ञः कामरूपी च सहाय-अर्थी च वीर्यवान्

Analysis

Word Lemma Parse
pos=i
pos=i
ते त्वद् pos=n,g=,c=4,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽवमन्तव्यः अवमन् pos=va,g=m,c=1,n=s,f=krtya
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
कृतज्ञः कृतज्ञ pos=a,g=m,c=1,n=s
कामरूपी कामरूपिन् pos=a,g=m,c=1,n=s
pos=i
सहाय सहाय pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s