Original

सा हृता राक्षसेन्द्रेण रावणेन विहायसा ।मायामास्थाय विपुलां वातदुर्दिनसंकुलाम् ॥ ९ ॥

Segmented

सा हृता राक्षस-इन्द्रेण रावणेन विहायसा मायाम् आस्थाय विपुलाम् वात-दुर्दिन-संकुलाम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
रावणेन रावण pos=n,g=m,c=3,n=s
विहायसा विहायस् pos=n,g=n,c=3,n=s
मायाम् माया pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
विपुलाम् विपुल pos=a,g=f,c=2,n=s
वात वात pos=n,comp=y
दुर्दिन दुर्दिन pos=n,comp=y
संकुलाम् संकुल pos=a,g=f,c=2,n=s