Original

तमुद्वीक्ष्याथ दीनात्मा विलपन्तमनन्तरम् ।वाचातिसन्नया रामं जटायुरिदमब्रवीत् ॥ ८ ॥

Segmented

तम् उद्वीक्ष्य अथ दीन-आत्मा विलपन्तम् अनन्तरम् वाचा अतिसन्नया रामम् जटायुः इदम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उद्वीक्ष्य उद्वीक्ष् pos=vi
अथ अथ pos=i
दीन दीन pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विलपन्तम् विलप् pos=va,g=m,c=2,n=s,f=part
अनन्तरम् अनन्तर pos=a,g=n,c=2,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
अतिसन्नया अतिसन्न pos=a,g=f,c=3,n=s
रामम् राम pos=n,g=m,c=2,n=s
जटायुः जटायुस् pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan