Original

कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः ।क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः ॥ ७ ॥

Segmented

कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः क्व च अस्य भवनम् तात ब्रूहि मे परिपृच्छतः

Analysis

Word Lemma Parse
कथंवीर्यः कथंवीर्य pos=a,g=m,c=1,n=s
कथंरूपः कथंरूप pos=a,g=m,c=1,n=s
किंकर्मा किंकर्मन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
क्व क्व pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भवनम् भवन pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
परिपृच्छतः परिप्रच्छ् pos=va,g=m,c=6,n=s,f=part