Original

ततो गोदावरीं गत्वा नदीं नरवरात्मजौ ।उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ ॥ ३५ ॥

Segmented

ततो गोदावरीम् गत्वा नदीम् नर-वर-आत्मजौ उदकम् चक्रतुस् तस्मै गृध्र-राजाय ताव् उभौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
गोदावरीम् गोदावरी pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
नदीम् नदी pos=n,g=f,c=2,n=s
नर नर pos=n,comp=y
वर वर pos=a,comp=y
आत्मजौ आत्मज pos=n,g=m,c=1,n=d
उदकम् उदक pos=n,g=n,c=2,n=s
चक्रतुस् कृ pos=v,p=3,n=d,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
गृध्र गृध्र pos=n,comp=y
राजाय राज pos=n,g=m,c=4,n=s
ताव् तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d