Original

अयमस्य शरीरेऽस्मिन्प्राणो लक्ष्मण विद्यते ।तथा स्वरविहीनोऽयं विक्लवं समुदीक्षते ॥ ३ ॥

Segmented

अयम् अस्य शरीरे ऽस्मिन् प्राणो लक्ष्मण विद्यते तथा स्वर-विहीनः ऽयम् विक्लवम् समुदीक्षते

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
शरीरे शरीर pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
प्राणो प्राण pos=n,g=m,c=1,n=s
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
स्वर स्वर pos=n,comp=y
विहीनः विहा pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
विक्लवम् विक्लव pos=n,g=n,c=2,n=s
समुदीक्षते समुदीक्ष् pos=v,p=3,n=s,l=lat