Original

नाथं पतगलोकस्य चितामारोपयाम्यहम् ।इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा ॥ २८ ॥

Segmented

नाथम् पतग-लोकस्य चिताम् आरोपयाम्य् अहम् इमम् धक्ष्यामि सौमित्रे हतम् रौद्रेण रक्षसा

Analysis

Word Lemma Parse
नाथम् नाथ pos=n,g=m,c=2,n=s
पतग पतग pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
चिताम् चिता pos=n,g=f,c=2,n=s
आरोपयाम्य् आरोपय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
धक्ष्यामि दह् pos=v,p=1,n=s,l=lrt
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
रौद्रेण रौद्र pos=a,g=n,c=3,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s