Original

पुत्रो विश्रवसः साक्षाद्भ्राता वैश्रवणस्य च ।इत्युक्त्वा दुर्लभान्प्राणान्मुमोच पतगेश्वरः ॥ १६ ॥

Segmented

पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च इत्य् उक्त्वा दुर्लभान् प्राणान् मुमोच पतग-ईश्वरः

Analysis

Word Lemma Parse
पुत्रो पुत्र pos=n,g=m,c=1,n=s
विश्रवसः विश्रवस् pos=n,g=m,c=6,n=s
साक्षाद् साक्षात् pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
वैश्रवणस्य वैश्रवण pos=n,g=m,c=6,n=s
pos=i
इत्य् इति pos=i
उक्त्वा वच् pos=vi
दुर्लभान् दुर्लभ pos=a,g=m,c=2,n=p
प्राणान् प्राण pos=n,g=m,c=2,n=p
मुमोच मुच् pos=v,p=3,n=s,l=lit
पतग पतग pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s