Original

न च त्वया व्यथा कार्या जनकस्य सुतां प्रति ।वैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे ॥ १४ ॥

Segmented

न च त्वया व्यथा कार्या जनकस्य सुताम् प्रति वैदेह्या रंस्यसे क्षिप्रम् हत्वा तम् राक्षसम् रणे

Analysis

Word Lemma Parse
pos=i
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
व्यथा व्यथा pos=n,g=f,c=1,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
जनकस्य जनक pos=n,g=m,c=6,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
रंस्यसे रम् pos=v,p=2,n=s,l=lrt
क्षिप्रम् क्षिप्रम् pos=i
हत्वा हन् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s