Original

रामः प्रेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम् ।सौमित्रिं मित्रसंपन्नमिदं वचनमब्रवीत् ॥ १ ॥

Segmented

रामः प्रेक्ष्य तु तम् गृध्रम् भुवि रौद्रेण पातितम् सौमित्रिम् मित्र-सम्पन्नम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
रामः राम pos=n,g=m,c=1,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
गृध्रम् गृध्र pos=n,g=m,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
रौद्रेण रौद्र pos=n,g=n,c=3,n=s
पातितम् पातय् pos=va,g=m,c=2,n=s,f=part
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
मित्र मित्र pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=n,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan