Original

राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम् ।सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च ॥ ५ ॥

Segmented

राक्षसैः बहुभिः कीर्णम् नाना द्रुम-लता-युतम् सन्ति इह गिरि-दुर्गानि निर्दराः कन्दराणि च

Analysis

Word Lemma Parse
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
कीर्णम् कृ pos=va,g=n,c=2,n=s,f=part
नाना नाना pos=i
द्रुम द्रुम pos=n,comp=y
लता लता pos=n,comp=y
युतम् युत pos=a,g=n,c=2,n=s
सन्ति अस् pos=v,p=3,n=p,l=lat
इह इह pos=i
गिरि गिरि pos=n,comp=y
दुर्गानि दुर्ग pos=n,g=n,c=1,n=p
निर्दराः निर्दर pos=n,g=m,c=1,n=p
कन्दराणि कन्दर pos=n,g=n,c=1,n=p
pos=i