Original

न शक्यो वायुराकाशे पाशैर्बद्धं महाजवः ।दीप्यमानस्य वाप्यग्नेर्ग्रहीतुं विमलां शिखाम् ॥ २४ ॥

Segmented

न शक्यो वायुः आकाशे पाशैः बद्धम् महा-जवः दीप्यमानस्य वा अपि अग्नेः ग्रहीतुम् विमलाम् शिखाम्

Analysis

Word Lemma Parse
pos=i
शक्यो शक्य pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
आकाशे आकाश pos=n,g=n,c=7,n=s
पाशैः पाश pos=n,g=m,c=3,n=p
बद्धम् बन्ध् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
जवः जव pos=n,g=m,c=1,n=s
दीप्यमानस्य दीप् pos=va,g=m,c=6,n=s,f=part
वा वा pos=i
अपि अपि pos=i
अग्नेः अग्नि pos=n,g=m,c=6,n=s
ग्रहीतुम् ग्रह् pos=vi
विमलाम् विमल pos=a,g=f,c=2,n=s
शिखाम् शिखा pos=n,g=f,c=2,n=s