Original

दर्शने मा कृथा बुद्धिं राघवस्य वरानने ।कास्य शक्तिरिहागन्तुमपि सीते मनोरथैः ॥ २३ ॥

Segmented

दर्शने मा कृथा बुद्धिम् राघवस्य का अस्य शक्तिः इह आगन्तुम् अपि सीते मनोरथैः

Analysis

Word Lemma Parse
दर्शने दर्शन pos=n,g=n,c=7,n=s
मा मा pos=i
कृथा बुद्धि pos=n,g=f,c=2,n=s
बुद्धिम् राघव pos=n,g=m,c=6,n=s
राघवस्य वरानना pos=n,g=f,c=8,n=s
का pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
इह इह pos=i
आगन्तुम् आगम् pos=vi
अपि अपि pos=i
सीते सीता pos=n,g=f,c=8,n=s
मनोरथैः मनोरथ pos=n,g=m,c=3,n=p