Original

तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम् ।सहस्रमेकमेकस्य मम कार्यपुरःसरम् ॥ १५ ॥

Segmented

तेषाम् प्रभुः अहम् सीते सर्वेषाम् भीम-कर्मणाम् सहस्रम् एकम् एकस्य मम कार्य-पुरःसरम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रभुः प्रभु pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
सीते सीता pos=n,g=f,c=8,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
भीम भीम pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
एकम् एक pos=n,g=n,c=1,n=s
एकस्य एक pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
कार्य कार्य pos=n,comp=y
पुरःसरम् पुरःसर pos=a,g=n,c=1,n=s