Original

संदिश्य राक्षसान्घोरान्रावणोऽष्टौ महाबलान् ।आत्मानं बुद्धिवैक्लव्यात्कृतकृत्यममन्यत ॥ १ ॥

Segmented

संदिश्य राक्षसान् घोरान् रावणो ऽष्टौ महा-बलान् आत्मानम् बुद्धि-वैक्लव्यात् कृतकृत्यम् अमन्यत

Analysis

Word Lemma Parse
संदिश्य संदिश् pos=vi
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
रावणो रावण pos=n,g=m,c=1,n=s
ऽष्टौ अष्टन् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
बुद्धि बुद्धि pos=n,comp=y
वैक्लव्यात् वैक्लव्य pos=n,g=n,c=5,n=s
कृतकृत्यम् कृतकृत्य pos=a,g=m,c=2,n=s
अमन्यत मन् pos=v,p=3,n=s,l=lan