Original

तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत् ।अभ्यधावत वैदेहीं रावणो राक्षसाधिपः ॥ ६ ॥

Segmented

ताम् क्लिष्ट-माल्य-आभरणाम् विलपन्तीम् अनाथ-वत् अभ्यधावत वैदेहीम् रावणो राक्षस-अधिपः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
क्लिष्ट क्लिश् pos=va,comp=y,f=part
माल्य माल्य pos=n,comp=y
आभरणाम् आभरण pos=n,g=f,c=2,n=s
विलपन्तीम् विलप् pos=va,g=f,c=2,n=s,f=part
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
रावणो रावण pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s