Original

समन्तादभिसंपत्य सिंहव्याघ्रमृगद्विजाः ।अन्वधावंस्तदा रोषात्सीताच्छायानुगामिनः ॥ ३४ ॥

Segmented

समन्ताद् अभिसंपत्य सिंह-व्याघ्र-मृग-द्विजाः

Analysis

Word Lemma Parse
समन्ताद् समन्तात् pos=i
अभिसंपत्य अभिसम्पत् pos=vi
सिंह सिंह pos=n,comp=y
व्याघ्र व्याघ्र pos=n,comp=y
मृग मृग pos=n,comp=y
द्विजाः द्विज pos=n,g=m,c=1,n=p