Original

तस्याः स्तनान्तराद्भ्रष्टो हारस्ताराधिपद्युतिः ।वैदेह्या निपतन्भाति गङ्गेव गगनाच्च्युता ॥ ३१ ॥

Segmented

तस्याः स्तन-अन्तरात् भ्रष्टो हारस् ताराधिप-द्युतिः वैदेह्या निपतन् भाति गङ्गा इव गगनाच् च्युता

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
स्तन स्तन pos=n,comp=y
अन्तरात् अन्तर pos=n,g=n,c=5,n=s
भ्रष्टो भ्रंश् pos=va,g=m,c=1,n=s,f=part
हारस् हार pos=n,g=m,c=1,n=s
ताराधिप ताराधिप pos=n,comp=y
द्युतिः द्युति pos=n,g=f,c=1,n=s
वैदेह्या वैदेही pos=n,g=f,c=5,n=s
निपतन् निपत् pos=va,g=m,c=1,n=s,f=part
भाति भा pos=v,p=3,n=s,l=lat
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
इव इव pos=i
गगनाच् गगन pos=n,g=n,c=5,n=s
च्युता च्यु pos=va,g=f,c=1,n=s,f=part