Original

तस्यास्तान्यग्निवर्णानि भूषणानि महीतले ।सघोषाण्यवकीर्यन्त क्षीणास्तारा इवाम्बरात् ॥ ३० ॥

Segmented

तस्यास् तान्य् अग्नि-वर्णानि भूषणानि मही-तले स घोषानि अवकीर्यन्त क्षीणास् तारा इव अम्बरात्

Analysis

Word Lemma Parse
तस्यास् तद् pos=n,g=f,c=6,n=s
तान्य् तद् pos=n,g=n,c=1,n=p
अग्नि अग्नि pos=n,comp=y
वर्णानि वर्ण pos=n,g=n,c=1,n=p
भूषणानि भूषण pos=n,g=n,c=1,n=p
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
pos=i
घोषानि घोष pos=n,g=n,c=1,n=p
अवकीर्यन्त अवकृ pos=v,p=3,n=p,l=lan
क्षीणास् क्षि pos=va,g=f,c=1,n=p,f=part
तारा तारा pos=n,g=f,c=1,n=p
इव इव pos=i
अम्बरात् अम्बर pos=n,g=n,c=5,n=s