Original

उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः ।अधिकं परिबभ्राज गिरिर्दीप इवाग्निना ॥ १४ ॥

Segmented

उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः

Analysis

Word Lemma Parse
उद्धूतेन उद्धू pos=va,g=n,c=3,n=s,f=part
pos=i
वस्त्रेण वस्त्र pos=n,g=n,c=3,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
पीतेन पीत pos=a,g=n,c=3,n=s
रावणः रावण pos=n,g=m,c=1,n=s