Original

प्रहृष्टा व्यथिताश्चासन्सर्वे ते परमर्षयः ।दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः ॥ ११ ॥

Segmented

प्रहृष्टा व्यथिताः च आसन् सर्वे ते परम-ऋषयः दृष्ट्वा सीताम् परामृष्टाम् दण्डक-अरण्य-वासिनः

Analysis

Word Lemma Parse
प्रहृष्टा प्रहृष् pos=va,g=m,c=1,n=p,f=part
व्यथिताः व्यथ् pos=va,g=m,c=1,n=p,f=part
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
सीताम् सीता pos=n,g=f,c=2,n=s
परामृष्टाम् परामृश् pos=va,g=f,c=2,n=s,f=part
दण्डक दण्डक pos=n,comp=y
अरण्य अरण्य pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p