Original

दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः ।कन्दर्पसमरूपश्च रामो दशरथात्मजः ॥ ५ ॥

Segmented

दीर्घ-बाहुः विशाल-अक्षः चीर-कृष्ण-अजिन-अम्बरः कन्दर्प-सम-रूपः च रामो दशरथ-आत्मजः

Analysis

Word Lemma Parse
दीर्घ दीर्घ pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
विशाल विशाल pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
चीर चीर pos=n,comp=y
कृष्ण कृष्ण pos=a,comp=y
अजिन अजिन pos=n,comp=y
अम्बरः अम्बर pos=n,g=m,c=1,n=s
कन्दर्प कन्दर्प pos=n,comp=y
सम सम pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
pos=i
रामो राम pos=n,g=m,c=1,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s