Original

इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्छिता ।ततो रामं यथान्यायमाख्यातुमुपचक्रमे ॥ ४ ॥

Segmented

इत्य् उक्ता राक्षस-इन्द्रेण राक्षसी क्रोध-मूर्छिता ततो रामम् यथान्यायम् आख्यातुम् उपचक्रमे

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छिता मूर्छय् pos=va,g=f,c=1,n=s,f=part
ततो ततस् pos=i
रामम् राम pos=n,g=m,c=2,n=s
यथान्यायम् यथान्यायम् pos=i
आख्यातुम् आख्या pos=vi
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit