Original

यस्य सीता भवेद्भार्या यं च हृष्टा परिष्वजेत् ।अतिजीवेत्स सर्वेषु लोकेष्वपि पुरंदरात् ॥ १६ ॥

Segmented

यस्य सीता भवेद् भार्या यम् च हृष्टा परिष्वजेत् अतिजीवेत् स सर्वेषु लोकेष्व् अपि पुरंदरात्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
सीता सीता pos=n,g=f,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
भार्या भार्या pos=n,g=f,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
pos=i
हृष्टा हृष् pos=va,g=f,c=1,n=s,f=part
परिष्वजेत् परिष्वज् pos=v,p=3,n=s,l=vidhilin
अतिजीवेत् अतिजीव् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
सर्वेषु सर्व pos=n,g=m,c=7,n=p
लोकेष्व् लोक pos=n,g=m,c=7,n=p
अपि अपि pos=i
पुरंदरात् पुरंदर pos=n,g=m,c=5,n=s