Original

अर्धाधिकमुहूर्तेन खरश्च सहदूषणः ।ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः ॥ १० ॥

Segmented

अर्ध-अधिक-मुहूर्तेन खरः च सह दूषणः ऋषीणाम् अभयम् दत्तम् कृत-क्षेमाः च दण्डकाः

Analysis

Word Lemma Parse
अर्ध अर्ध pos=n,comp=y
अधिक अधिक pos=a,comp=y
मुहूर्तेन मुहूर्त pos=n,g=m,c=3,n=s
खरः खर pos=n,g=m,c=1,n=s
pos=i
सह सह pos=i
दूषणः दूषण pos=n,g=m,c=1,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
अभयम् अभय pos=n,g=n,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
कृत कृ pos=va,comp=y,f=part
क्षेमाः क्षेम pos=n,g=m,c=1,n=p
pos=i
दण्डकाः दण्डक pos=n,g=m,c=1,n=p