Original

तस्य रौद्रस्य सौमित्रिर्बाहुं सव्यं बभञ्ज ह ।रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः ॥ १५ ॥

Segmented

तस्य रौद्रस्य सौमित्रिः बाहुम् सव्यम् बभञ्ज ह रामस् तु दक्षिणम् बाहुम् तरसा तस्य रक्षसः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
रौद्रस्य रौद्र pos=a,g=m,c=6,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
बाहुम् बाहु pos=n,g=m,c=2,n=s
सव्यम् सव्य pos=a,g=m,c=2,n=s
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
pos=i
रामस् राम pos=n,g=m,c=1,n=s
तु तु pos=i
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
बाहुम् बाहु pos=n,g=m,c=2,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s