Original

त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता ।अभ्यद्रवद्रणे रामं त्रिशृङ्ग इव पर्वतः ॥ ७ ॥

Segmented

त्रिशिराः च रथेन एव वाजि-युक्तेन भास्वता अभ्यद्रवद् रणे रामम् त्रिशृङ्ग इव पर्वतः

Analysis

Word Lemma Parse
त्रिशिराः त्रिशिरस् pos=n,g=m,c=1,n=s
pos=i
रथेन रथ pos=n,g=m,c=3,n=s
एव एव pos=i
वाजि वाजिन् pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
भास्वता भास्वन्त् pos=n,g=m,c=3,n=s
अभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
रामम् राम pos=n,g=m,c=2,n=s
त्रिशृङ्ग त्रिशृङ्ग pos=n,g=m,c=1,n=s
इव इव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s