Original

अहं वास्य रणे मृत्युरेष वा समरे मम ।विनिवर्त्य रणोत्साहं मुहूर्तं प्राश्निको भव ॥ ४ ॥

Segmented

अहम् वा अस्य रणे मृत्युः एष वा समरे मम विनिवर्त्य रण-उत्साहम् मुहूर्तम् प्राश्निको भव

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
वा वा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
वा वा pos=i
समरे समर pos=n,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
विनिवर्त्य विनिवर्तय् pos=vi
रण रण pos=n,comp=y
उत्साहम् उत्साह pos=n,g=m,c=2,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
प्राश्निको प्राश्निक pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot