Original

प्रतिजानामि ते सत्यमायुधं चाहमालभे ।यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम् ॥ ३ ॥

Segmented

प्रतिजानामि ते सत्यम् आयुधम् च अहम् आलभे यथा रामम् वधिष्यामि वध-अर्हम् सर्व-रक्षसाम्

Analysis

Word Lemma Parse
प्रतिजानामि प्रतिज्ञा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
आयुधम् आयुध pos=n,g=n,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
आलभे आलभ् pos=v,p=1,n=s,l=lat
यथा यथा pos=i
रामम् राम pos=n,g=m,c=2,n=s
वधिष्यामि वध् pos=v,p=1,n=s,l=lrt
वध वध pos=n,comp=y
अर्हम् अर्ह pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p