Original

ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः ।अमर्षी कुपितो रामः संरब्धमिदमब्रवीत् ॥ ११ ॥

Segmented

ततस् त्रिशिरसा बाणैः ललाटे ताडितस् त्रिभिः अमर्षी कुपितो रामः संरब्धम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्रिशिरसा त्रिशिरस् pos=n,g=m,c=3,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
ललाटे ललाट pos=n,g=n,c=7,n=s
ताडितस् ताडय् pos=va,g=m,c=1,n=s,f=part
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
संरब्धम् संरब्ध pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan