Original

भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि ।परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः ॥ ८ ॥

Segmented

भ्रष्टस् तस्य महा-कायः पपात रण-मूर्ध्नि परिघः छिन्न-हस्तस्य शक्र-ध्वजः इव अग्रतस्

Analysis

Word Lemma Parse
भ्रष्टस् भ्रंश् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
परिघः परिघ pos=n,g=m,c=1,n=s
छिन्न छिद् pos=va,comp=y,f=part
हस्तस्य हस्त pos=n,g=m,c=6,n=s
शक्र शक्र pos=n,comp=y
ध्वजः ध्वज pos=n,g=m,c=1,n=s
इव इव pos=i
अग्रतस् अग्रतस् pos=i