Original

तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः ।राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः ॥ २३ ॥

Segmented

तस्य सैन्यस्य सर्वस्य खरः शेषो महा-रथः राक्षसस् त्रिशिराः च एव रामः च रिपु-सूदनः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
खरः खर pos=n,g=m,c=1,n=s
शेषो शेष pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
राक्षसस् राक्षस pos=n,g=m,c=1,n=s
त्रिशिराः त्रिशिरस् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
रामः राम pos=n,g=m,c=1,n=s
pos=i
रिपु रिपु pos=n,comp=y
सूदनः सूदन pos=a,g=m,c=1,n=s