Original

प्रतिगृह्य च तद्वरं निमीलित इवर्षभः ।रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम् ॥ २ ॥

Segmented

प्रतिगृह्य च तद् वरम् निमीलित इव ऋषभः रामः क्रोधम् परम् भेजे वध-अर्थम् सर्व-रक्षसाम्

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
pos=i
तद् तद् pos=n,g=n,c=2,n=s
वरम् वर pos=a,g=n,c=2,n=s
निमीलित निमील् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
भेजे भज् pos=v,p=3,n=s,l=lit
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p