Original

तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः ।निपेतुः शोणितादिग्धा धरण्यां रजनीचराः ॥ १९ ॥

Segmented

तैः भिन्न-वर्म-आभरणाः छिन्न-भिन्न-शरासनाः निपेतुः शोणित-आदिग्धाः धरण्याम् रजनीचराः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
भिन्न भिद् pos=va,comp=y,f=part
वर्म वर्मन् pos=n,comp=y
आभरणाः आभरण pos=n,g=m,c=1,n=p
छिन्न छिद् pos=va,comp=y,f=part
भिन्न भिद् pos=va,comp=y,f=part
शरासनाः शरासन pos=n,g=m,c=1,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
शोणित शोणित pos=n,comp=y
आदिग्धाः आदिह् pos=va,g=m,c=1,n=p,f=part
धरण्याम् धरणी pos=n,g=f,c=7,n=s
रजनीचराः रजनीचर pos=n,g=m,c=1,n=p