Original

रक्षसां तु शतं रामः शतेनैकेन कर्णिना ।सहस्रं च सहस्रेण जघान रणमूर्धनि ॥ १८ ॥

Segmented

रक्षसाम् तु शतम् रामः शतेन एकेन कर्णिना सहस्रम् च सहस्रेण जघान रण-मूर्ध्नि

Analysis

Word Lemma Parse
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
तु तु pos=i
शतम् शत pos=n,g=n,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
शतेन शत pos=n,g=n,c=3,n=s
एकेन एक pos=n,g=n,c=3,n=s
कर्णिना कर्णिन् pos=n,g=m,c=3,n=s
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
pos=i
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
जघान हन् pos=v,p=3,n=s,l=lit
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s