Original

वितत्य च धनुर्भीमं तूण्याश्चोद्धृत्य सायकान् ।क्रोधमाहारयत्तीव्रं वधार्थं सर्वरक्षसाम् ॥ २५ ॥

Segmented

वितत्य च धनुः भीमम् तूण्याः च उद्धृत्य सायकान् क्रोधम् आहारयत् तीव्रम् वध-अर्थम् सर्व-रक्षसाम्

Analysis

Word Lemma Parse
वितत्य वितन् pos=vi
pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
भीमम् भीम pos=a,g=n,c=2,n=s
तूण्याः तूणी pos=n,g=f,c=5,n=s
pos=i
उद्धृत्य उद्धृ pos=vi
सायकान् सायक pos=n,g=m,c=2,n=p
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
आहारयत् आहारय् pos=v,p=3,n=s,l=lan
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p