Original

रामोऽपि चारयंश्चक्षुः सर्वतो रणपण्डितः ।ददर्श खरसैन्यं तद्युद्धाभिमुखमुद्यतम् ॥ २४ ॥

Segmented

रामो ऽपि चारयंः चक्षुः सर्वतो रण-पण्डितः ददर्श खर-सैन्यम् तद् युद्ध-अभिमुखम् उद्यतम्

Analysis

Word Lemma Parse
रामो राम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
चारयंः चारय् pos=va,g=m,c=1,n=s,f=part
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
सर्वतो सर्वतस् pos=i
रण रण pos=n,comp=y
पण्डितः पण्डित pos=a,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
खर खर pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
युद्ध युद्ध pos=n,comp=y
अभिमुखम् अभिमुख pos=a,g=n,c=2,n=s
उद्यतम् उद्यम् pos=va,g=n,c=2,n=s,f=part