Original

तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः ।दुद्रुवुर्यत्र निःशब्दं पृष्ठतो नावलोकयन् ॥ २२ ॥

Segmented

तेन शब्देन वित्रस्ताः श्वापदा वन-चारिणः दुद्रुवुः यत्र निःशब्दम् पृष्ठतो न अवलोकयन्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
वित्रस्ताः वित्रस् pos=va,g=m,c=1,n=p,f=part
श्वापदा श्वापद pos=n,g=m,c=1,n=p
वन वन pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p
दुद्रुवुः द्रु pos=v,p=3,n=p,l=lit
यत्र यत्र pos=i
निःशब्दम् निःशब्द pos=a,g=n,c=1,n=s
पृष्ठतो पृष्ठतस् pos=i
pos=i
अवलोकयन् अवलोकय् pos=v,p=3,n=p,l=lan