Original

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ।एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति ॥ १८ ॥

Segmented

चतुर्दश सहस्राणि रक्षसाम् भीम-कर्मणाम् एकः च रामो धर्म-आत्मा कथम् युद्धम् भविष्यति

Analysis

Word Lemma Parse
चतुर्दश चतुर्दशन् pos=a,g=n,c=1,n=s
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
भीम भीम pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
एकः एक pos=n,g=m,c=1,n=s
pos=i
रामो राम pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt