Original

ततो देवाः सगन्धर्वाः सिद्धाश्च सह चारणैः ।ऊचुः परमसंत्रस्ता गुह्यकाश्च परस्परम् ॥ १७ ॥

Segmented

ततो देवाः स गन्धर्वाः सिद्धाः च सह चारणैः ऊचुः परम-संत्रस्ताः गुह्यकाः च परस्परम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
सह सह pos=i
चारणैः चारण pos=n,g=m,c=3,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
परम परम pos=a,comp=y
संत्रस्ताः संत्रस् pos=va,g=m,c=1,n=p,f=part
गुह्यकाः गुह्यक pos=n,g=m,c=1,n=p
pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s