Original

तस्मिन्प्रविष्टे तु गुहां लक्ष्मणे सह सीतया ।हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत् ॥ १४ ॥

Segmented

तस्मिन् प्रविष्टे तु गुहाम् लक्ष्मणे सह सीतया हन्त निर्युक्तम् इत्य् उक्त्वा रामः कवचम् आविशत्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रविष्टे प्रविश् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
गुहाम् गुहा pos=n,g=f,c=2,n=s
लक्ष्मणे लक्ष्मण pos=n,g=m,c=7,n=s
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s
हन्त हन्त pos=i
निर्युक्तम् निर्युक्त pos=a,g=n,c=1,n=s
इत्य् इति pos=i
उक्त्वा वच् pos=vi
रामः राम pos=n,g=m,c=1,n=s
कवचम् कवच pos=n,g=m,c=2,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan