Original

प्रेषिताश्च त्वया शूरा राक्षसास्ते चतुर्दश ।निहन्तुं राघवं घोरा मत्प्रियार्थं सलक्ष्मणम् ॥ ७ ॥

Segmented

प्रेषिताः च त्वया शूरा राक्षसास् ते चतुर्दश निहन्तुम् राघवम् घोरा मद्-प्रिय-अर्थम् स लक्ष्मणम्

Analysis

Word Lemma Parse
प्रेषिताः प्रेषय् pos=va,g=f,c=1,n=p,f=part
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
शूरा शूर pos=n,g=m,c=1,n=p
राक्षसास् राक्षस pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=1,n=s
निहन्तुम् निहन् pos=vi
राघवम् राघव pos=n,g=m,c=2,n=s
घोरा घोर pos=a,g=m,c=1,n=p
मद् मद् pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s